Declension table of ?gahya

Deva

NeuterSingularDualPlural
Nominativegahyam gahye gahyāni
Vocativegahya gahye gahyāni
Accusativegahyam gahye gahyāni
Instrumentalgahyena gahyābhyām gahyaiḥ
Dativegahyāya gahyābhyām gahyebhyaḥ
Ablativegahyāt gahyābhyām gahyebhyaḥ
Genitivegahyasya gahyayoḥ gahyānām
Locativegahye gahyayoḥ gahyeṣu

Compound gahya -

Adverb -gahyam -gahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria