Declension table of ?gahvareṣṭha

Deva

NeuterSingularDualPlural
Nominativegahvareṣṭham gahvareṣṭhe gahvareṣṭhāni
Vocativegahvareṣṭha gahvareṣṭhe gahvareṣṭhāni
Accusativegahvareṣṭham gahvareṣṭhe gahvareṣṭhāni
Instrumentalgahvareṣṭhena gahvareṣṭhābhyām gahvareṣṭhaiḥ
Dativegahvareṣṭhāya gahvareṣṭhābhyām gahvareṣṭhebhyaḥ
Ablativegahvareṣṭhāt gahvareṣṭhābhyām gahvareṣṭhebhyaḥ
Genitivegahvareṣṭhasya gahvareṣṭhayoḥ gahvareṣṭhānām
Locativegahvareṣṭhe gahvareṣṭhayoḥ gahvareṣṭheṣu

Compound gahvareṣṭha -

Adverb -gahvareṣṭham -gahvareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria