Declension table of ?gahvareṣṭha

Deva

MasculineSingularDualPlural
Nominativegahvareṣṭhaḥ gahvareṣṭhau gahvareṣṭhāḥ
Vocativegahvareṣṭha gahvareṣṭhau gahvareṣṭhāḥ
Accusativegahvareṣṭham gahvareṣṭhau gahvareṣṭhān
Instrumentalgahvareṣṭhena gahvareṣṭhābhyām gahvareṣṭhaiḥ gahvareṣṭhebhiḥ
Dativegahvareṣṭhāya gahvareṣṭhābhyām gahvareṣṭhebhyaḥ
Ablativegahvareṣṭhāt gahvareṣṭhābhyām gahvareṣṭhebhyaḥ
Genitivegahvareṣṭhasya gahvareṣṭhayoḥ gahvareṣṭhānām
Locativegahvareṣṭhe gahvareṣṭhayoḥ gahvareṣṭheṣu

Compound gahvareṣṭha -

Adverb -gahvareṣṭham -gahvareṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria