Declension table of ?gahitavat

Deva

NeuterSingularDualPlural
Nominativegahitavat gahitavantī gahitavatī gahitavanti
Vocativegahitavat gahitavantī gahitavatī gahitavanti
Accusativegahitavat gahitavantī gahitavatī gahitavanti
Instrumentalgahitavatā gahitavadbhyām gahitavadbhiḥ
Dativegahitavate gahitavadbhyām gahitavadbhyaḥ
Ablativegahitavataḥ gahitavadbhyām gahitavadbhyaḥ
Genitivegahitavataḥ gahitavatoḥ gahitavatām
Locativegahitavati gahitavatoḥ gahitavatsu

Adverb -gahitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria