Declension table of ?gahitā

Deva

FeminineSingularDualPlural
Nominativegahitā gahite gahitāḥ
Vocativegahite gahite gahitāḥ
Accusativegahitām gahite gahitāḥ
Instrumentalgahitayā gahitābhyām gahitābhiḥ
Dativegahitāyai gahitābhyām gahitābhyaḥ
Ablativegahitāyāḥ gahitābhyām gahitābhyaḥ
Genitivegahitāyāḥ gahitayoḥ gahitānām
Locativegahitāyām gahitayoḥ gahitāsu

Adverb -gahitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria