Declension table of ?gahita

Deva

NeuterSingularDualPlural
Nominativegahitam gahite gahitāni
Vocativegahita gahite gahitāni
Accusativegahitam gahite gahitāni
Instrumentalgahitena gahitābhyām gahitaiḥ
Dativegahitāya gahitābhyām gahitebhyaḥ
Ablativegahitāt gahitābhyām gahitebhyaḥ
Genitivegahitasya gahitayoḥ gahitānām
Locativegahite gahitayoḥ gahiteṣu

Compound gahita -

Adverb -gahitam -gahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria