सुबन्तावली ?गहयितव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमागहयितव्यम् गहयितव्ये गहयितव्यानि
सम्बोधनम्गहयितव्य गहयितव्ये गहयितव्यानि
द्वितीयागहयितव्यम् गहयितव्ये गहयितव्यानि
तृतीयागहयितव्येन गहयितव्याभ्याम् गहयितव्यैः
चतुर्थीगहयितव्याय गहयितव्याभ्याम् गहयितव्येभ्यः
पञ्चमीगहयितव्यात् गहयितव्याभ्याम् गहयितव्येभ्यः
षष्ठीगहयितव्यस्य गहयितव्ययोः गहयितव्यानाम्
सप्तमीगहयितव्ये गहयितव्ययोः गहयितव्येषु

समास गहयितव्य

अव्यय ॰गहयितव्यम् ॰गहयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria