Declension table of ?gahayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegahayiṣyamāṇam gahayiṣyamāṇe gahayiṣyamāṇāni
Vocativegahayiṣyamāṇa gahayiṣyamāṇe gahayiṣyamāṇāni
Accusativegahayiṣyamāṇam gahayiṣyamāṇe gahayiṣyamāṇāni
Instrumentalgahayiṣyamāṇena gahayiṣyamāṇābhyām gahayiṣyamāṇaiḥ
Dativegahayiṣyamāṇāya gahayiṣyamāṇābhyām gahayiṣyamāṇebhyaḥ
Ablativegahayiṣyamāṇāt gahayiṣyamāṇābhyām gahayiṣyamāṇebhyaḥ
Genitivegahayiṣyamāṇasya gahayiṣyamāṇayoḥ gahayiṣyamāṇānām
Locativegahayiṣyamāṇe gahayiṣyamāṇayoḥ gahayiṣyamāṇeṣu

Compound gahayiṣyamāṇa -

Adverb -gahayiṣyamāṇam -gahayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria