Declension table of ?gahanīya

Deva

NeuterSingularDualPlural
Nominativegahanīyam gahanīye gahanīyāni
Vocativegahanīya gahanīye gahanīyāni
Accusativegahanīyam gahanīye gahanīyāni
Instrumentalgahanīyena gahanīyābhyām gahanīyaiḥ
Dativegahanīyāya gahanīyābhyām gahanīyebhyaḥ
Ablativegahanīyāt gahanīyābhyām gahanīyebhyaḥ
Genitivegahanīyasya gahanīyayoḥ gahanīyānām
Locativegahanīye gahanīyayoḥ gahanīyeṣu

Compound gahanīya -

Adverb -gahanīyam -gahanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria