सुबन्तावली ?गगनरोमन्थ

Roma

पुमान्एकद्विबहु
प्रथमागगनरोमन्थः गगनरोमन्थौ गगनरोमन्थाः
सम्बोधनम्गगनरोमन्थ गगनरोमन्थौ गगनरोमन्थाः
द्वितीयागगनरोमन्थम् गगनरोमन्थौ गगनरोमन्थान्
तृतीयागगनरोमन्थेन गगनरोमन्थाभ्याम् गगनरोमन्थैः गगनरोमन्थेभिः
चतुर्थीगगनरोमन्थाय गगनरोमन्थाभ्याम् गगनरोमन्थेभ्यः
पञ्चमीगगनरोमन्थात् गगनरोमन्थाभ्याम् गगनरोमन्थेभ्यः
षष्ठीगगनरोमन्थस्य गगनरोमन्थयोः गगनरोमन्थानाम्
सप्तमीगगनरोमन्थे गगनरोमन्थयोः गगनरोमन्थेषु

समास गगनरोमन्थ

अव्यय ॰गगनरोमन्थम् ॰गगनरोमन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria