Declension table of gaganaparidhāna

Deva

MasculineSingularDualPlural
Nominativegaganaparidhānaḥ gaganaparidhānau gaganaparidhānāḥ
Vocativegaganaparidhāna gaganaparidhānau gaganaparidhānāḥ
Accusativegaganaparidhānam gaganaparidhānau gaganaparidhānān
Instrumentalgaganaparidhānena gaganaparidhānābhyām gaganaparidhānaiḥ gaganaparidhānebhiḥ
Dativegaganaparidhānāya gaganaparidhānābhyām gaganaparidhānebhyaḥ
Ablativegaganaparidhānāt gaganaparidhānābhyām gaganaparidhānebhyaḥ
Genitivegaganaparidhānasya gaganaparidhānayoḥ gaganaparidhānānām
Locativegaganaparidhāne gaganaparidhānayoḥ gaganaparidhāneṣu

Compound gaganaparidhāna -

Adverb -gaganaparidhānam -gaganaparidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria