सुबन्तावली ?गगनमूर्धन्

Roma

पुमान्एकद्विबहु
प्रथमागगनमूर्धा गगनमूर्धानौ गगनमूर्धानः
सम्बोधनम्गगनमूर्धन् गगनमूर्धानौ गगनमूर्धानः
द्वितीयागगनमूर्धानम् गगनमूर्धानौ गगनमूर्ध्नः
तृतीयागगनमूर्ध्ना गगनमूर्धभ्याम् गगनमूर्धभिः
चतुर्थीगगनमूर्ध्ने गगनमूर्धभ्याम् गगनमूर्धभ्यः
पञ्चमीगगनमूर्ध्नः गगनमूर्धभ्याम् गगनमूर्धभ्यः
षष्ठीगगनमूर्ध्नः गगनमूर्ध्नोः गगनमूर्ध्नाम्
सप्तमीगगनमूर्ध्नि गगनमूर्धनि गगनमूर्ध्नोः गगनमूर्धसु

समास गगनमूर्ध

अव्यय ॰गगनमूर्धम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria