Declension table of gaṅgāyamunā

Deva

FeminineSingularDualPlural
Nominativegaṅgāyamunā gaṅgāyamune gaṅgāyamunāḥ
Vocativegaṅgāyamune gaṅgāyamune gaṅgāyamunāḥ
Accusativegaṅgāyamunām gaṅgāyamune gaṅgāyamunāḥ
Instrumentalgaṅgāyamunayā gaṅgāyamunābhyām gaṅgāyamunābhiḥ
Dativegaṅgāyamunāyai gaṅgāyamunābhyām gaṅgāyamunābhyaḥ
Ablativegaṅgāyamunāyāḥ gaṅgāyamunābhyām gaṅgāyamunābhyaḥ
Genitivegaṅgāyamunāyāḥ gaṅgāyamunayoḥ gaṅgāyamunānām
Locativegaṅgāyamunāyām gaṅgāyamunayoḥ gaṅgāyamunāsu

Adverb -gaṅgāyamunam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria