Declension table of gaṅgāvatara

Deva

MasculineSingularDualPlural
Nominativegaṅgāvataraḥ gaṅgāvatarau gaṅgāvatarāḥ
Vocativegaṅgāvatara gaṅgāvatarau gaṅgāvatarāḥ
Accusativegaṅgāvataram gaṅgāvatarau gaṅgāvatarān
Instrumentalgaṅgāvatareṇa gaṅgāvatarābhyām gaṅgāvataraiḥ gaṅgāvatarebhiḥ
Dativegaṅgāvatarāya gaṅgāvatarābhyām gaṅgāvatarebhyaḥ
Ablativegaṅgāvatarāt gaṅgāvatarābhyām gaṅgāvatarebhyaḥ
Genitivegaṅgāvatarasya gaṅgāvatarayoḥ gaṅgāvatarāṇām
Locativegaṅgāvatare gaṅgāvatarayoḥ gaṅgāvatareṣu

Compound gaṅgāvatara -

Adverb -gaṅgāvataram -gaṅgāvatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria