Declension table of ?gaṅgāvāhatīrtha

Deva

NeuterSingularDualPlural
Nominativegaṅgāvāhatīrtham gaṅgāvāhatīrthe gaṅgāvāhatīrthāni
Vocativegaṅgāvāhatīrtha gaṅgāvāhatīrthe gaṅgāvāhatīrthāni
Accusativegaṅgāvāhatīrtham gaṅgāvāhatīrthe gaṅgāvāhatīrthāni
Instrumentalgaṅgāvāhatīrthena gaṅgāvāhatīrthābhyām gaṅgāvāhatīrthaiḥ
Dativegaṅgāvāhatīrthāya gaṅgāvāhatīrthābhyām gaṅgāvāhatīrthebhyaḥ
Ablativegaṅgāvāhatīrthāt gaṅgāvāhatīrthābhyām gaṅgāvāhatīrthebhyaḥ
Genitivegaṅgāvāhatīrthasya gaṅgāvāhatīrthayoḥ gaṅgāvāhatīrthānām
Locativegaṅgāvāhatīrthe gaṅgāvāhatīrthayoḥ gaṅgāvāhatīrtheṣu

Compound gaṅgāvāhatīrtha -

Adverb -gaṅgāvāhatīrtham -gaṅgāvāhatīrthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria