सुबन्तावली ?गङ्गानागराज

Roma

पुमान्एकद्विबहु
प्रथमागङ्गानागराजः गङ्गानागराजौ गङ्गानागराजाः
सम्बोधनम्गङ्गानागराज गङ्गानागराजौ गङ्गानागराजाः
द्वितीयागङ्गानागराजम् गङ्गानागराजौ गङ्गानागराजान्
तृतीयागङ्गानागराजेन गङ्गानागराजाभ्याम् गङ्गानागराजैः गङ्गानागराजेभिः
चतुर्थीगङ्गानागराजाय गङ्गानागराजाभ्याम् गङ्गानागराजेभ्यः
पञ्चमीगङ्गानागराजात् गङ्गानागराजाभ्याम् गङ्गानागराजेभ्यः
षष्ठीगङ्गानागराजस्य गङ्गानागराजयोः गङ्गानागराजानाम्
सप्तमीगङ्गानागराजे गङ्गानागराजयोः गङ्गानागराजेषु

समास गङ्गानागराज

अव्यय ॰गङ्गानागराजम् ॰गङ्गानागराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria