Declension table of gaṅgālaharī

Deva

FeminineSingularDualPlural
Nominativegaṅgālaharī gaṅgālaharyau gaṅgālaharyaḥ
Vocativegaṅgālahari gaṅgālaharyau gaṅgālaharyaḥ
Accusativegaṅgālaharīm gaṅgālaharyau gaṅgālaharīḥ
Instrumentalgaṅgālaharyā gaṅgālaharībhyām gaṅgālaharībhiḥ
Dativegaṅgālaharyai gaṅgālaharībhyām gaṅgālaharībhyaḥ
Ablativegaṅgālaharyāḥ gaṅgālaharībhyām gaṅgālaharībhyaḥ
Genitivegaṅgālaharyāḥ gaṅgālaharyoḥ gaṅgālaharīṇām
Locativegaṅgālaharyām gaṅgālaharyoḥ gaṅgālaharīṣu

Compound gaṅgālahari - gaṅgālaharī -

Adverb -gaṅgālahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria