सुबन्तावली ?गङ्गाधररस

Roma

पुमान्एकद्विबहु
प्रथमागङ्गाधररसः गङ्गाधररसौ गङ्गाधररसाः
सम्बोधनम्गङ्गाधररस गङ्गाधररसौ गङ्गाधररसाः
द्वितीयागङ्गाधररसम् गङ्गाधररसौ गङ्गाधररसान्
तृतीयागङ्गाधररसेन गङ्गाधररसाभ्याम् गङ्गाधररसैः गङ्गाधररसेभिः
चतुर्थीगङ्गाधररसाय गङ्गाधररसाभ्याम् गङ्गाधररसेभ्यः
पञ्चमीगङ्गाधररसात् गङ्गाधररसाभ्याम् गङ्गाधररसेभ्यः
षष्ठीगङ्गाधररसस्य गङ्गाधररसयोः गङ्गाधररसानाम्
सप्तमीगङ्गाधररसे गङ्गाधररसयोः गङ्गाधररसेषु

समास गङ्गाधररस

अव्यय ॰गङ्गाधररसम् ॰गङ्गाधररसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria