Declension table of gadyakāvya

Deva

NeuterSingularDualPlural
Nominativegadyakāvyam gadyakāvye gadyakāvyāni
Vocativegadyakāvya gadyakāvye gadyakāvyāni
Accusativegadyakāvyam gadyakāvye gadyakāvyāni
Instrumentalgadyakāvyena gadyakāvyābhyām gadyakāvyaiḥ
Dativegadyakāvyāya gadyakāvyābhyām gadyakāvyebhyaḥ
Ablativegadyakāvyāt gadyakāvyābhyām gadyakāvyebhyaḥ
Genitivegadyakāvyasya gadyakāvyayoḥ gadyakāvyānām
Locativegadyakāvye gadyakāvyayoḥ gadyakāvyeṣu

Compound gadyakāvya -

Adverb -gadyakāvyam -gadyakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria