Declension table of gadya

Deva

NeuterSingularDualPlural
Nominativegadyam gadye gadyāni
Vocativegadya gadye gadyāni
Accusativegadyam gadye gadyāni
Instrumentalgadyena gadyābhyām gadyaiḥ
Dativegadyāya gadyābhyām gadyebhyaḥ
Ablativegadyāt gadyābhyām gadyebhyaḥ
Genitivegadyasya gadyayoḥ gadyānām
Locativegadye gadyayoḥ gadyeṣu

Compound gadya -

Adverb -gadyam -gadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria