Declension table of gadya

Deva

MasculineSingularDualPlural
Nominativegadyaḥ gadyau gadyāḥ
Vocativegadya gadyau gadyāḥ
Accusativegadyam gadyau gadyān
Instrumentalgadyena gadyābhyām gadyaiḥ gadyebhiḥ
Dativegadyāya gadyābhyām gadyebhyaḥ
Ablativegadyāt gadyābhyām gadyebhyaḥ
Genitivegadyasya gadyayoḥ gadyānām
Locativegadye gadyayoḥ gadyeṣu

Compound gadya -

Adverb -gadyam -gadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria