Declension table of ?gaditavyā

Deva

FeminineSingularDualPlural
Nominativegaditavyā gaditavye gaditavyāḥ
Vocativegaditavye gaditavye gaditavyāḥ
Accusativegaditavyām gaditavye gaditavyāḥ
Instrumentalgaditavyayā gaditavyābhyām gaditavyābhiḥ
Dativegaditavyāyai gaditavyābhyām gaditavyābhyaḥ
Ablativegaditavyāyāḥ gaditavyābhyām gaditavyābhyaḥ
Genitivegaditavyāyāḥ gaditavyayoḥ gaditavyānām
Locativegaditavyāyām gaditavyayoḥ gaditavyāsu

Adverb -gaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria