Declension table of ?gaditavya

Deva

NeuterSingularDualPlural
Nominativegaditavyam gaditavye gaditavyāni
Vocativegaditavya gaditavye gaditavyāni
Accusativegaditavyam gaditavye gaditavyāni
Instrumentalgaditavyena gaditavyābhyām gaditavyaiḥ
Dativegaditavyāya gaditavyābhyām gaditavyebhyaḥ
Ablativegaditavyāt gaditavyābhyām gaditavyebhyaḥ
Genitivegaditavyasya gaditavyayoḥ gaditavyānām
Locativegaditavye gaditavyayoḥ gaditavyeṣu

Compound gaditavya -

Adverb -gaditavyam -gaditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria