Declension table of ?gaditavat

Deva

NeuterSingularDualPlural
Nominativegaditavat gaditavantī gaditavatī gaditavanti
Vocativegaditavat gaditavantī gaditavatī gaditavanti
Accusativegaditavat gaditavantī gaditavatī gaditavanti
Instrumentalgaditavatā gaditavadbhyām gaditavadbhiḥ
Dativegaditavate gaditavadbhyām gaditavadbhyaḥ
Ablativegaditavataḥ gaditavadbhyām gaditavadbhyaḥ
Genitivegaditavataḥ gaditavatoḥ gaditavatām
Locativegaditavati gaditavatoḥ gaditavatsu

Adverb -gaditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria