Declension table of ?gaditavat

Deva

MasculineSingularDualPlural
Nominativegaditavān gaditavantau gaditavantaḥ
Vocativegaditavan gaditavantau gaditavantaḥ
Accusativegaditavantam gaditavantau gaditavataḥ
Instrumentalgaditavatā gaditavadbhyām gaditavadbhiḥ
Dativegaditavate gaditavadbhyām gaditavadbhyaḥ
Ablativegaditavataḥ gaditavadbhyām gaditavadbhyaḥ
Genitivegaditavataḥ gaditavatoḥ gaditavatām
Locativegaditavati gaditavatoḥ gaditavatsu

Compound gaditavat -

Adverb -gaditavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria