Declension table of ?gaditā

Deva

FeminineSingularDualPlural
Nominativegaditā gadite gaditāḥ
Vocativegadite gadite gaditāḥ
Accusativegaditām gadite gaditāḥ
Instrumentalgaditayā gaditābhyām gaditābhiḥ
Dativegaditāyai gaditābhyām gaditābhyaḥ
Ablativegaditāyāḥ gaditābhyām gaditābhyaḥ
Genitivegaditāyāḥ gaditayoḥ gaditānām
Locativegaditāyām gaditayoḥ gaditāsu

Adverb -gaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria