Declension table of ?gadinī

Deva

FeminineSingularDualPlural
Nominativegadinī gadinyau gadinyaḥ
Vocativegadini gadinyau gadinyaḥ
Accusativegadinīm gadinyau gadinīḥ
Instrumentalgadinyā gadinībhyām gadinībhiḥ
Dativegadinyai gadinībhyām gadinībhyaḥ
Ablativegadinyāḥ gadinībhyām gadinībhyaḥ
Genitivegadinyāḥ gadinyoḥ gadinīnām
Locativegadinyām gadinyoḥ gadinīṣu

Compound gadini - gadinī -

Adverb -gadini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria