Declension table of ?gadiṣyantī

Deva

FeminineSingularDualPlural
Nominativegadiṣyantī gadiṣyantyau gadiṣyantyaḥ
Vocativegadiṣyanti gadiṣyantyau gadiṣyantyaḥ
Accusativegadiṣyantīm gadiṣyantyau gadiṣyantīḥ
Instrumentalgadiṣyantyā gadiṣyantībhyām gadiṣyantībhiḥ
Dativegadiṣyantyai gadiṣyantībhyām gadiṣyantībhyaḥ
Ablativegadiṣyantyāḥ gadiṣyantībhyām gadiṣyantībhyaḥ
Genitivegadiṣyantyāḥ gadiṣyantyoḥ gadiṣyantīnām
Locativegadiṣyantyām gadiṣyantyoḥ gadiṣyantīṣu

Compound gadiṣyanti - gadiṣyantī -

Adverb -gadiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria