Declension table of ?gadiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegadiṣyamāṇā gadiṣyamāṇe gadiṣyamāṇāḥ
Vocativegadiṣyamāṇe gadiṣyamāṇe gadiṣyamāṇāḥ
Accusativegadiṣyamāṇām gadiṣyamāṇe gadiṣyamāṇāḥ
Instrumentalgadiṣyamāṇayā gadiṣyamāṇābhyām gadiṣyamāṇābhiḥ
Dativegadiṣyamāṇāyai gadiṣyamāṇābhyām gadiṣyamāṇābhyaḥ
Ablativegadiṣyamāṇāyāḥ gadiṣyamāṇābhyām gadiṣyamāṇābhyaḥ
Genitivegadiṣyamāṇāyāḥ gadiṣyamāṇayoḥ gadiṣyamāṇānām
Locativegadiṣyamāṇāyām gadiṣyamāṇayoḥ gadiṣyamāṇāsu

Adverb -gadiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria