Declension table of ?gadiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegadiṣyamāṇam gadiṣyamāṇe gadiṣyamāṇāni
Vocativegadiṣyamāṇa gadiṣyamāṇe gadiṣyamāṇāni
Accusativegadiṣyamāṇam gadiṣyamāṇe gadiṣyamāṇāni
Instrumentalgadiṣyamāṇena gadiṣyamāṇābhyām gadiṣyamāṇaiḥ
Dativegadiṣyamāṇāya gadiṣyamāṇābhyām gadiṣyamāṇebhyaḥ
Ablativegadiṣyamāṇāt gadiṣyamāṇābhyām gadiṣyamāṇebhyaḥ
Genitivegadiṣyamāṇasya gadiṣyamāṇayoḥ gadiṣyamāṇānām
Locativegadiṣyamāṇe gadiṣyamāṇayoḥ gadiṣyamāṇeṣu

Compound gadiṣyamāṇa -

Adverb -gadiṣyamāṇam -gadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria