Declension table of ?gadiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegadiṣyamāṇaḥ gadiṣyamāṇau gadiṣyamāṇāḥ
Vocativegadiṣyamāṇa gadiṣyamāṇau gadiṣyamāṇāḥ
Accusativegadiṣyamāṇam gadiṣyamāṇau gadiṣyamāṇān
Instrumentalgadiṣyamāṇena gadiṣyamāṇābhyām gadiṣyamāṇaiḥ gadiṣyamāṇebhiḥ
Dativegadiṣyamāṇāya gadiṣyamāṇābhyām gadiṣyamāṇebhyaḥ
Ablativegadiṣyamāṇāt gadiṣyamāṇābhyām gadiṣyamāṇebhyaḥ
Genitivegadiṣyamāṇasya gadiṣyamāṇayoḥ gadiṣyamāṇānām
Locativegadiṣyamāṇe gadiṣyamāṇayoḥ gadiṣyamāṇeṣu

Compound gadiṣyamāṇa -

Adverb -gadiṣyamāṇam -gadiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria