सुबन्तावली ?गद्गद्यिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागद्गद्यिष्यमाणः गद्गद्यिष्यमाणौ गद्गद्यिष्यमाणाः
सम्बोधनम्गद्गद्यिष्यमाण गद्गद्यिष्यमाणौ गद्गद्यिष्यमाणाः
द्वितीयागद्गद्यिष्यमाणम् गद्गद्यिष्यमाणौ गद्गद्यिष्यमाणान्
तृतीयागद्गद्यिष्यमाणेन गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणैः गद्गद्यिष्यमाणेभिः
चतुर्थीगद्गद्यिष्यमाणाय गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणेभ्यः
पञ्चमीगद्गद्यिष्यमाणात् गद्गद्यिष्यमाणाभ्याम् गद्गद्यिष्यमाणेभ्यः
षष्ठीगद्गद्यिष्यमाणस्य गद्गद्यिष्यमाणयोः गद्गद्यिष्यमाणानाम्
सप्तमीगद्गद्यिष्यमाणे गद्गद्यिष्यमाणयोः गद्गद्यिष्यमाणेषु

समास गद्गद्यिष्यमाण

अव्यय ॰गद्गद्यिष्यमाणम् ॰गद्गद्यिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria