सुबन्तावली ?गद्गदवाच्

Roma

नपुंसकम्एकद्विबहु
प्रथमागद्गदवाक् गद्गदवाची गद्गदवाञ्चि
सम्बोधनम्गद्गदवाक् गद्गदवाची गद्गदवाञ्चि
द्वितीयागद्गदवाञ्चम् गद्गदवाची गद्गदवाञ्चि
तृतीयागद्गदवाचा गद्गदवाग्भ्याम् गद्गदवाग्भिः
चतुर्थीगद्गदवाचे गद्गदवाग्भ्याम् गद्गदवाग्भ्यः
पञ्चमीगद्गदवाचः गद्गदवाग्भ्याम् गद्गदवाग्भ्यः
षष्ठीगद्गदवाचः गद्गदवाचोः गद्गदवाचाम्
सप्तमीगद्गदवाचि गद्गदवाचोः गद्गदवाक्षु

समास गद्गदवाक्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria