सुबन्तावली ?गद्गदस्वरा

Roma

स्त्रीएकद्विबहु
प्रथमागद्गदस्वरा गद्गदस्वरे गद्गदस्वराः
सम्बोधनम्गद्गदस्वरे गद्गदस्वरे गद्गदस्वराः
द्वितीयागद्गदस्वराम् गद्गदस्वरे गद्गदस्वराः
तृतीयागद्गदस्वरया गद्गदस्वराभ्याम् गद्गदस्वराभिः
चतुर्थीगद्गदस्वरायै गद्गदस्वराभ्याम् गद्गदस्वराभ्यः
पञ्चमीगद्गदस्वरायाः गद्गदस्वराभ्याम् गद्गदस्वराभ्यः
षष्ठीगद्गदस्वरायाः गद्गदस्वरयोः गद्गदस्वराणाम्
सप्तमीगद्गदस्वरायाम् गद्गदस्वरयोः गद्गदस्वरासु

अव्यय ॰गद्गदस्वरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria