सुबन्तावली ?गद्गदस्वर

Roma

पुमान्एकद्विबहु
प्रथमागद्गदस्वरः गद्गदस्वरौ गद्गदस्वराः
सम्बोधनम्गद्गदस्वर गद्गदस्वरौ गद्गदस्वराः
द्वितीयागद्गदस्वरम् गद्गदस्वरौ गद्गदस्वरान्
तृतीयागद्गदस्वरेण गद्गदस्वराभ्याम् गद्गदस्वरैः गद्गदस्वरेभिः
चतुर्थीगद्गदस्वराय गद्गदस्वराभ्याम् गद्गदस्वरेभ्यः
पञ्चमीगद्गदस्वरात् गद्गदस्वराभ्याम् गद्गदस्वरेभ्यः
षष्ठीगद्गदस्वरस्य गद्गदस्वरयोः गद्गदस्वराणाम्
सप्तमीगद्गदस्वरे गद्गदस्वरयोः गद्गदस्वरेषु

समास गद्गदस्वर

अव्यय ॰गद्गदस्वरम् ॰गद्गदस्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria