सुबन्तावली ?गद्गदक

Roma

पुमान्एकद्विबहु
प्रथमागद्गदकः गद्गदकौ गद्गदकाः
सम्बोधनम्गद्गदक गद्गदकौ गद्गदकाः
द्वितीयागद्गदकम् गद्गदकौ गद्गदकान्
तृतीयागद्गदकेन गद्गदकाभ्याम् गद्गदकैः गद्गदकेभिः
चतुर्थीगद्गदकाय गद्गदकाभ्याम् गद्गदकेभ्यः
पञ्चमीगद्गदकात् गद्गदकाभ्याम् गद्गदकेभ्यः
षष्ठीगद्गदकस्य गद्गदकयोः गद्गदकानाम्
सप्तमीगद्गदके गद्गदकयोः गद्गदकेषु

समास गद्गदक

अव्यय ॰गद्गदकम् ॰गद्गदकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria