सुबन्तावली ?गद्गदध्वनि

Roma

पुमान्एकद्विबहु
प्रथमागद्गदध्वनिः गद्गदध्वनी गद्गदध्वनयः
सम्बोधनम्गद्गदध्वने गद्गदध्वनी गद्गदध्वनयः
द्वितीयागद्गदध्वनिम् गद्गदध्वनी गद्गदध्वनीन्
तृतीयागद्गदध्वनिना गद्गदध्वनिभ्याम् गद्गदध्वनिभिः
चतुर्थीगद्गदध्वनये गद्गदध्वनिभ्याम् गद्गदध्वनिभ्यः
पञ्चमीगद्गदध्वनेः गद्गदध्वनिभ्याम् गद्गदध्वनिभ्यः
षष्ठीगद्गदध्वनेः गद्गदध्वन्योः गद्गदध्वनीनाम्
सप्तमीगद्गदध्वनौ गद्गदध्वन्योः गद्गदध्वनिषु

समास गद्गदध्वनि

अव्यय ॰गद्गदध्वनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria