सुबन्तावली ?गद्गदभाषण

Roma

नपुंसकम्एकद्विबहु
प्रथमागद्गदभाषणम् गद्गदभाषणे गद्गदभाषणानि
सम्बोधनम्गद्गदभाषण गद्गदभाषणे गद्गदभाषणानि
द्वितीयागद्गदभाषणम् गद्गदभाषणे गद्गदभाषणानि
तृतीयागद्गदभाषणेन गद्गदभाषणाभ्याम् गद्गदभाषणैः
चतुर्थीगद्गदभाषणाय गद्गदभाषणाभ्याम् गद्गदभाषणेभ्यः
पञ्चमीगद्गदभाषणात् गद्गदभाषणाभ्याम् गद्गदभाषणेभ्यः
षष्ठीगद्गदभाषणस्य गद्गदभाषणयोः गद्गदभाषणानाम्
सप्तमीगद्गदभाषणे गद्गदभाषणयोः गद्गदभाषणेषु

समास गद्गदभाषण

अव्यय ॰गद्गदभाषणम् ॰गद्गदभाषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria