Declension table of gadgada

Deva

MasculineSingularDualPlural
Nominativegadgadaḥ gadgadau gadgadāḥ
Vocativegadgada gadgadau gadgadāḥ
Accusativegadgadam gadgadau gadgadān
Instrumentalgadgadena gadgadābhyām gadgadaiḥ gadgadebhiḥ
Dativegadgadāya gadgadābhyām gadgadebhyaḥ
Ablativegadgadāt gadgadābhyām gadgadebhyaḥ
Genitivegadgadasya gadgadayoḥ gadgadānām
Locativegadgade gadgadayoḥ gadgadeṣu

Compound gadgada -

Adverb -gadgadam -gadgadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria