Declension table of ?gadayiṣyantī

Deva

FeminineSingularDualPlural
Nominativegadayiṣyantī gadayiṣyantyau gadayiṣyantyaḥ
Vocativegadayiṣyanti gadayiṣyantyau gadayiṣyantyaḥ
Accusativegadayiṣyantīm gadayiṣyantyau gadayiṣyantīḥ
Instrumentalgadayiṣyantyā gadayiṣyantībhyām gadayiṣyantībhiḥ
Dativegadayiṣyantyai gadayiṣyantībhyām gadayiṣyantībhyaḥ
Ablativegadayiṣyantyāḥ gadayiṣyantībhyām gadayiṣyantībhyaḥ
Genitivegadayiṣyantyāḥ gadayiṣyantyoḥ gadayiṣyantīnām
Locativegadayiṣyantyām gadayiṣyantyoḥ gadayiṣyantīṣu

Compound gadayiṣyanti - gadayiṣyantī -

Adverb -gadayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria