Declension table of ?gadayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegadayiṣyamāṇā gadayiṣyamāṇe gadayiṣyamāṇāḥ
Vocativegadayiṣyamāṇe gadayiṣyamāṇe gadayiṣyamāṇāḥ
Accusativegadayiṣyamāṇām gadayiṣyamāṇe gadayiṣyamāṇāḥ
Instrumentalgadayiṣyamāṇayā gadayiṣyamāṇābhyām gadayiṣyamāṇābhiḥ
Dativegadayiṣyamāṇāyai gadayiṣyamāṇābhyām gadayiṣyamāṇābhyaḥ
Ablativegadayiṣyamāṇāyāḥ gadayiṣyamāṇābhyām gadayiṣyamāṇābhyaḥ
Genitivegadayiṣyamāṇāyāḥ gadayiṣyamāṇayoḥ gadayiṣyamāṇānām
Locativegadayiṣyamāṇāyām gadayiṣyamāṇayoḥ gadayiṣyamāṇāsu

Adverb -gadayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria