सुबन्तावली ?गदयत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागदयत् गदयन्ती गदयती गदयन्ति
सम्बोधनम्गदयत् गदयन्ती गदयती गदयन्ति
द्वितीयागदयत् गदयन्ती गदयती गदयन्ति
तृतीयागदयता गदयद्भ्याम् गदयद्भिः
चतुर्थीगदयते गदयद्भ्याम् गदयद्भ्यः
पञ्चमीगदयतः गदयद्भ्याम् गदयद्भ्यः
षष्ठीगदयतः गदयतोः गदयताम्
सप्तमीगदयति गदयतोः गदयत्सु

अव्यय ॰गदयतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria