सुबन्तावली ?गदयन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागदयन्ती गदयन्त्यौ गदयन्त्यः
सम्बोधनम्गदयन्ति गदयन्त्यौ गदयन्त्यः
द्वितीयागदयन्तीम् गदयन्त्यौ गदयन्तीः
तृतीयागदयन्त्या गदयन्तीभ्याम् गदयन्तीभिः
चतुर्थीगदयन्त्यै गदयन्तीभ्याम् गदयन्तीभ्यः
पञ्चमीगदयन्त्याः गदयन्तीभ्याम् गदयन्तीभ्यः
षष्ठीगदयन्त्याः गदयन्त्योः गदयन्तीनाम्
सप्तमीगदयन्त्याम् गदयन्त्योः गदयन्तीषु

समास गदयन्ति गदयन्ती

अव्यय ॰गदयन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria