Declension table of ?gadayamāna

Deva

NeuterSingularDualPlural
Nominativegadayamānam gadayamāne gadayamānāni
Vocativegadayamāna gadayamāne gadayamānāni
Accusativegadayamānam gadayamāne gadayamānāni
Instrumentalgadayamānena gadayamānābhyām gadayamānaiḥ
Dativegadayamānāya gadayamānābhyām gadayamānebhyaḥ
Ablativegadayamānāt gadayamānābhyām gadayamānebhyaḥ
Genitivegadayamānasya gadayamānayoḥ gadayamānānām
Locativegadayamāne gadayamānayoḥ gadayamāneṣu

Compound gadayamāna -

Adverb -gadayamānam -gadayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria