सुबन्तावली ?गदत्

Roma

नपुंसकम्एकद्विबहु
प्रथमागदत् गदन्ती गदती गदन्ति
सम्बोधनम्गदत् गदन्ती गदती गदन्ति
द्वितीयागदत् गदन्ती गदती गदन्ति
तृतीयागदता गदद्भ्याम् गदद्भिः
चतुर्थीगदते गदद्भ्याम् गदद्भ्यः
पञ्चमीगदतः गदद्भ्याम् गदद्भ्यः
षष्ठीगदतः गदतोः गदताम्
सप्तमीगदति गदतोः गदत्सु

अव्यय ॰गदतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria