Declension table of ?gadantī

Deva

FeminineSingularDualPlural
Nominativegadantī gadantyau gadantyaḥ
Vocativegadanti gadantyau gadantyaḥ
Accusativegadantīm gadantyau gadantīḥ
Instrumentalgadantyā gadantībhyām gadantībhiḥ
Dativegadantyai gadantībhyām gadantībhyaḥ
Ablativegadantyāḥ gadantībhyām gadantībhyaḥ
Genitivegadantyāḥ gadantyoḥ gadantīnām
Locativegadantyām gadantyoḥ gadantīṣu

Compound gadanti - gadantī -

Adverb -gadanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria