सुबन्तावली ?गदाधरभट्ट

Roma

पुमान्एकद्विबहु
प्रथमागदाधरभट्टः गदाधरभट्टौ गदाधरभट्टाः
सम्बोधनम्गदाधरभट्ट गदाधरभट्टौ गदाधरभट्टाः
द्वितीयागदाधरभट्टम् गदाधरभट्टौ गदाधरभट्टान्
तृतीयागदाधरभट्टेन गदाधरभट्टाभ्याम् गदाधरभट्टैः गदाधरभट्टेभिः
चतुर्थीगदाधरभट्टाय गदाधरभट्टाभ्याम् गदाधरभट्टेभ्यः
पञ्चमीगदाधरभट्टात् गदाधरभट्टाभ्याम् गदाधरभट्टेभ्यः
षष्ठीगदाधरभट्टस्य गदाधरभट्टयोः गदाधरभट्टानाम्
सप्तमीगदाधरभट्टे गदाधरभट्टयोः गदाधरभट्टेषु

समास गदाधरभट्ट

अव्यय ॰गदाधरभट्टम् ॰गदाधरभट्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria