Declension table of gacchat

Deva

NeuterSingularDualPlural
Nominativegacchat gacchantī gacchatī gacchanti
Vocativegacchat gacchantī gacchatī gacchanti
Accusativegacchat gacchantī gacchatī gacchanti
Instrumentalgacchatā gacchadbhyām gacchadbhiḥ
Dativegacchate gacchadbhyām gacchadbhyaḥ
Ablativegacchataḥ gacchadbhyām gacchadbhyaḥ
Genitivegacchataḥ gacchatoḥ gacchatām
Locativegacchati gacchatoḥ gacchatsu

Adverb -gacchatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria