Declension table of gacchat

Deva

MasculineSingularDualPlural
Nominativegacchan gacchantau gacchantaḥ
Vocativegacchan gacchantau gacchantaḥ
Accusativegacchantam gacchantau gacchataḥ
Instrumentalgacchatā gacchadbhyām gacchadbhiḥ
Dativegacchate gacchadbhyām gacchadbhyaḥ
Ablativegacchataḥ gacchadbhyām gacchadbhyaḥ
Genitivegacchataḥ gacchatoḥ gacchatām
Locativegacchati gacchatoḥ gacchatsu

Compound gacchat -

Adverb -gacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria