Declension table of ?gacchantī

Deva

FeminineSingularDualPlural
Nominativegacchantī gacchantyau gacchantyaḥ
Vocativegacchanti gacchantyau gacchantyaḥ
Accusativegacchantīm gacchantyau gacchantīḥ
Instrumentalgacchantyā gacchantībhyām gacchantībhiḥ
Dativegacchantyai gacchantībhyām gacchantībhyaḥ
Ablativegacchantyāḥ gacchantībhyām gacchantībhyaḥ
Genitivegacchantyāḥ gacchantyoḥ gacchantīnām
Locativegacchantyām gacchantyoḥ gacchantīṣu

Compound gacchanti - gacchantī -

Adverb -gacchanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria